अपवादः _apavādḥ

अपवादः _apavādḥ
अपवादः 1 Censuring, reviling; censure, reproach, blame, abuse; आः तातापवादभिन्नमर्याद U.5; लोकापवादो बल- वान्मतो मे R.14.4; लोकापवादाद्भयम् Bh.2.62; scandal, evil report; चिरकालान्मया श्रुतस्तवापवादः Pt.I; Ki.11.25, 14.12; Mk.9.3; U.1; Pt.4; Y.2.27; देव्यामपि हि वैदेह्यां सापवादो यतो जनः U.1.6 spreading or indulging in scandals about; न केवलमत्याहितं सापवादमपि U.2; साप- वादम् censuringly Māl.9.
-2 An exception, a special rule that restricts or sets aside a general rule (opp. उत्सर्ग); मा हिंस्यात्सर्वभूतानि इति उत्सर्गः; वायव्यं श्वेतमालभेत इत्यपवादः; अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः Ku.2.27; R. 15.7; ˚प्रत्ययः exceptional suffix; ˚स्थलम् a case for a spe- cial rule.
-3 An order, command; ततो$पवादेन पताकिनीपते- श्चचाल निर्ह्रादवती महाचमूः Ki.14.27. cf. ... अपवादस्तु निन्दने । आज्ञायां स्यात् ... । Nm.
-4 Refutation; (in Vedānta Phil.) refutation as of a wrong imputation or belief; रज्जुविव- र्तस्य सर्पस्य रज्जुमात्रत्ववत्, वस्तुभूतब्रह्मणो विवर्तस्य प्रपञ्चादेः वस्तु- भूतरूपतो$पदेशः अपवादः Tv.; अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चयः Vedānta; hence also, a means of refutation.
-5 Con- fidence, trust.
-6 Love; familiarity.
-7 A small bell or other instrument sounded to decoy deer; मधुकरैरपवाद- करैरिव Śi.6.9; (˚करैः = व्याधैः; अपवादं मृगवञ्चनाय घण्टादि- कुत्सितवाद्यं कुर्वन्ति तैः Malli.)

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”